19 Sept 2014

Namakam Chamakam Sri Rudram



Namakam – Yajur Veda Chapter 16
Om Namo Bhagavate Rudraya
Namaste Rudramanyavautota Ishhave Namah
Namaste Astu Dhanvane Bahubhyamuta Te Namah
Yata Ishhuh Shivatama Shivam Babhuva Te Dhanuh
Shiva Sharavya Ya Tava Taya No Rudra Mridaya
Yaa Te Rudra Shiva Tanu Raghoraapapakashini
Taya Nastanuva Shantamaya Girishantabhichakashihi
Yamishhum Girishanta Haste Bibharshhyastave
Shivam Giritra Tam Kuru Ma Hisih Purushham Jagath
Shivena Vachasa Tva Girishachchha Vadamasi
Yatha Nah Sarvamijjagadayaxmasumana Asath
Adhyavochadadhi Vakta Prathamo Daivyo Bhishhakh
Ahishcha Sarvajnjambhayantsarvashcha Yatudhanyah
Asau Yastamro Aruna Uta Babhruh Sumangalah
Ye Chemarudra Abhito Dixu Shritah Sahasrashoavaishhaheda Imahe
Asau Yoavasarpati Nilagrivo Vilohitah
Utainam Gopa Adrishannadrishannudaharyah
Utainam Vishva Bhutani Sa Drishhto Mridayati Nah
Namo Astu Nilagrivaya Sahasraxaya Midhushhe
Atho Ye Asya Satvanoaham Tebhyoakarannamah
Pramuncha Dhanvanastva Mubhayo Rartniyo Rjyamh
Yashcha Te Hasta Ishhavah Para Ta Bhagavo Vapa
Avatatya Dhanustva Sahasraxa Shateshhudhe
Nishirya Shalyanam Mukha Shivo Nah Sumana Bhava
Vijyam Dhanuh Kapardino Vishalyo Banava Uta
Aneshannasyeshhava Abhurasya Nishhangathih
Ya Te Heti Rmidhushhtama Haste Babhuva Te Dhanuh
Tayaasmanvishvatastva Mayaxmaya Paribbhuja
Namaste Astvayudhayanatataya Dhrishhnave
Ubhabhyamuta Te Namo Bahubhyam Tava Dhanvane
Pari Te Dhanvano Heti Rasmanvrunaktu Vishvatah
Atho Ya Ishhudhistavare Asmannidhehi Tamh
Namaste Astu Bhagavanh Vishveshvaraya Mahadevaya Tryambakaya Tripurantakaya Trikagni Kalaya Kalagnirudraya Nilakanthaya Mrutyunjayaya Sarveshvaraya Sadashivaya Shrimanmahadevaya Namah
Anuvaka 2
Namo Hiranyabahave Senanye Dishan Cha Pataye Namo
Namo Vrikshebhyo Harikeshebhyah Pashunam Pataye Namo
Namah Saspijncharaya Tvishhimate Pathinam Pataye Namo
Namo Babhlushaya Vivyadhineannanam Pataye Namo
Namo Harikeshayopavitine Pushhtanam Pataye Namo
Namo Bhavasya Hetyai Jagatam Pataye Namo
Namo Rudrayatatavine Kshetranam Pataye Namo
Namah Sutayahantyaya Vananam Pataye Namo Namah
Namo Rohitaya Sthapataye Vrikshanam Pataye Namo
Namo Mantrine Vaanijaya Kakshanam Pataye Namo
Namo Bhuvantaye Varivaskritayaushhadhinam Pataye Namo
Nama Uchchairghoshhayakrandayate Pattinam Pataye Namo
Namah Kritsnavitaya Dhavate Satvanam Pataye Namah
3rd Anuvaka
Namah Sahamanaya Nivyadhina Avyadhininam Pataye Namo
Namah Kakubhaya Nishhangine Stenanam Pataye Namo
Namo Nishhangina Ishhudhimate Taskaraanaam Pataye Namo
Namo Vajnchate Parivajnchate Stayunam Pataye Namo
Namo Nicherave Paricharayaranyanam Pataye Namo
Namah Srikavibhyo Jighasadbhyo Mushhnatam Pataye Namo
Namo Asimadbhyo Naktam Charadhbhyah Prakrintanam Pataye Namo
Nama Ushhnishhine Giricharaya Kulujnchanam Pataye Namo Namah
Namo Ishhumadhbhyo Dhanvavibhyashcha Vo Namo
Nama Atanvanebhyah Pratidadhanebhyashcha Vo Namo
Nama Ayachchhadhbhyo Visrijadbhyashcha Vo Namo
Namo Asyadbhyo Vidhdhyadbhyashcha Vo Namo
Nama Asinebhyah Shayanebhyashcha Vo Namo
Namah Svapadbhyo Jagradbhyashcha Vo Namo
Nam Stishthadhbhyo Dhavadbhyashcha Vo Namo
Namah Sabhabhyah Sabhapatibhyashcha Vo Namo
Namo Ashvebhyoashvapatibhyashcha Vo Namah
Anuvaka 4
Nama Avyadhinibhyo Vividhyantibhyashcha Vo Namo
Nama Uganabhyastrihatibhyashcha Vo Namo
Namo Gritsebhyo Grutsapatibhyashcha Vo Namo
Namo Vratebhyo Vratapatibhyashcha Vo Namo
Namo Ganebhyo Ganapatibhyashcha Vo Namo
Namo Virupebhyo Vishvarupebhyashcha Vo Namo
Namo Mahadbhyah Kshullakebhyashcha Vo Namo
Namo Rathibhyoarathebhyashcha Vo Namo
Namo Rathebhyah Rathapatibhyashcha Vo Namo
Namah Senabhyah Senanibhyashcha Vo Namo
Namah Kshattribhyah Sangrahitribhyashcha Vo Namo
Nama Stakshabhyo Rathakarebhyashcha Vo Namo
Namah Kulalebhyah Karmarebhyashcha Vo Namo
Namah Pujnjishhtebhyo Nishhadebhyashcha Vo Namo
Nama Ishhukridbhyo Dhanvakridhbhyashcha Vo Namo
Namo Mrugayubhyah Shvanibhyashcha Vo Namo
Namah Shvabhyah Shvapatibhyashcha Vo Namah
Anuvaka 5
Namo Bhavaya Cha Rudraya Cha
Namah Sharvaya Cha Pashupataye Cha
Namo Nilagrivaya Cha Shitikanthaya Cha
Namah Kapardine Cha Vyuptakeshaya Cha
Namah Sahasrakshaya Cha Shatadhanvane Cha
Namo Girishaya Cha Shipivishhtaya Cha
Namo Midhushhtamaya Cheshhumate Cha
Namo Hrasvaya Cha Vamanaya Cha
Namo Brihate Cha Varshhiyase Cha
Namo Vriddhaya Cha Samvridhdhvane Cha
Namo Agriyaya Cha Prathamaya Cha
Nama Ashave Chajiraya Cha
Namh Shighriyaya Cha Shibhyaya Cha
Nam Urmyayacha Vasvanyaya Cha
Namah Strotasyaya Cha Dvipyaya Cha
Anuvaka 6
Namo Jyeshhthaya Cha Kanishhthaya Cha
Namah Purvajaya Chaparajaya Cha
Namo Madhyamaya Chapagalbhaya Cha
Namo Jaghanyaya Cha Budhniyaya Cha
Namah Sobhyaya Cha Pratisaryaya Cha
Namo Yamyaya Cha Kshemyaya Cha
Nama Urvaryaya Cha Khalyaya Cha
Namah Shlokyaya Chavasanyaya Cha
Namo Vanyaya Cha Kakshyaya Cha
Namah Shravaya Cha Pratishravaya Cha
Nama Ashushhenayacha Shurathaya Cha
Namah Shuraya Chavabhindate Cha
Namo Varmine Cha Varuthine Cha
Namo Bilmine Cha Kavachine Cha
Namah Shrutaya Cha Shrutasenaya Cha
Namakam And Chamakam
Anuvaka 7
Namo Dundubhyaya Cha Hananyaya Cha
Namo Dhrishhnave Cha Pramrishaaya Cha
Namo Dutaya Cha Prahitaya Cha
Namo Nishhangine Cheshhudhimate Cha
Namastikshneshhave Chayudhine Cha
Namah Svayudhaya Cha Sudhanvane Cha
Namah Srutyaya Cha Pathyaya Cha
Namah Katyaya Cha Nipyaya Cha
Namah Sudyaya Cha Sarasyaya Cha
Namo Nadyaya Cha Vaishantaya Cha
Namah Kupyaya Cha Vatyaya Cha
Namo Varshhyaya Cha Varshhyaya Cha
Namo Meghyaya Cha Vidyutyaya Cha
Nama Ighriyaya Cha Tapyaya Cha
Namo Vatyaya Cha Reshhmiyaya Cha
Namo Vastavyaya Cha Vastupaya Cha
Anuvaka 8
Namah Somaya Cha Rudraya Cha
Namastamraya Cha Arunaya Cha
Namah Shangaya Cha Pashupataye Cha
Nama Ugraya Cha Bhimaya Cha
Namo Agrevadhaya Cha Durevadhaya Cha
Namo Hantre Cha Haniyase Cha
Namo Vrikshebhyo Harikeshebhyo
Namastaraya Namah Shambhave Cha Mayobhave Cha
Namah Shankaraya Cha Mayaskaraya Cha
Namah Shivaya Cha Shivataraya Cha
Namastirthyaya Cha Kulyaya Cha
Namah Paryaya Chavaryaya Cha
Namah Prataranaya Chottaranaya Cha
Nama Ataryaya Chaladyaya Cha
Namah Shashhpyaya Cha Phenyaya Cha
Namah Sikatyaya Cha Pravahyaya Cha
Anuvaka 9
Nama Irinyaya Cha Prapathyaya Cha
Namah Kishilaya Cha Kshayanaya Cha
Namah Kapardine Cha Pulastaye Cha
Namo Goshhthyaya Cha Grihyaya Cha
Namastalpyaya Cha Gehyaya Cha
Namah Katyaya Cha Gahvareshhthaya Cha
Namo Hridayyaya Cha Niveshhpyaya Cha
Namah Pasavyaya Cha Rajasyaya Cha
Namah Shushhkyaya Cha Harityaya Cha
Namo Lopyaya Cholapyaya Cha
Nama Urvyaya Cha Surmyaya Cha
Namah Parnyaya Cha Parnashadyaya Cha
Namoapaguramanaya Cha Bhighnate Cha
Nama Akhkhidate Cha Prakhkhidate Cha
Namo Vah Kirikebhyo Devana Hridayebhyo
Namo Vikshinakebhyo Namo Vichinvatkebhyo
Nama Anirhatebhyo Nama Amivatkebhyah
Anuvaka 10
Drape Andhasaspate Daridrannilalohita
Eshham Purushhanameshham Pashunam Ma Bhermaro Mo Eshham Kinchanamamat
Ya Te Rudra Shiva Tanuh Shiva Vishvaha Bheshhaji
Shiva Rudrasya Bheshhaji Taya No Mrida Jivase
Imarudraya Tavase Kapardine Kshayadviraya Prabharamahe Matim
Yatha Nah Shamasadhdvipade Chatushhpade Vishvam Pushhtam Grame Aasminnanaturamh
Mrida No Rudrotano Mayaskridhi Kshayadviraya Namasa Vidhema Te
Yachchham Cha Yoshcha Manurayaje Pita Tadashyama Tava Rudrapranitau
Ma No Mahantamuta Ma No Arbhakam Ma Na Ukshanta Muta Ma Na Ukshitamh Ma No Vadhih Pitaram Mota Mataram Priya Ma Nastanuvo Rudra Ririshhah
Manastoke Tanaye Ma Na Ayushhi Ma No Goshhu Ma No Ashveshhu Ririshhah Viranma No Rudra Bhamitoavadhi Rhavishhmanto Namasa Vidhema Te
Aratte Goghna Utta Purushhaghne Kshayadviraya Sumnamasme Te Astu
Raksha Cha No Adhi Cha Deva Bruhyatha Cha Nah Sharma Yachchha Dvibarhah
Stuhi Shrutam Gartasadam Yuvanam Mriganna Bhima Mupahatnumugramh Mruda Jaritre Rudra Stavano Anyante Asmannivapantu Senah
Parino Rudrasya Hetirvrinaktu Pari Tveshhasya Durmatiraghayoh
Ava Sthira Maghavadbhyastanushhva Midhhvastokaya Tanayaya Mrudaya
Midhushhtama Shivatama Shivo Nah Sumana Bhava
Parame Vruksha Ayudham Nidhaya Krittim Vasana Achara Pinakam Vibhradagahi
Vikirida Vilohita Namaste Astu Bhagavah
Yaste Sahasrahetayoanyamasmannivapantu Tah
Sahasrani Sahasradha Bahuvostava Hetayah
Tasamishano Bhagavah Parachina Mukha Kridhi
Avuvaka 11
Sahasrani Sahasrasho Ye Rudra Adhi Bhumyamh
Teshha Sahasrayojane Avadhanvani Tanmasi
Asminh Mahatyarnaveantarikshe Bhava Adhi
Nilagrivah Shitikanthah Sharva Adhah Kshamacharah
Nilagrivah Shitikantha Divarudra Upashritah
Ye Vriksheshhu Saspinjara Nilagriva Vilohitah
Ye Bhutanamadhipatayo Vishikhasah Kapardinah
Ye Anneshhu Vividhyanti Patreshhu Pibato Jananh
Ye Patham Pathirakshaya Ailabrida Yavyudhah
Ye Tirthani Pracharanti Srikavanto Nishhanginah
Ya Etavantashcha Bhuyaasashcha Disho Rudra Vitasthire
Teshhasahasra Yojane Avadhanvani Tanmasi
Namo Rudrebhyo Ye Prithivyam Ye Antarikshe Ye Divi Yeshhamannam
Vato Varshhamishhava Stebhyo Dasha Praachirdasha Dakshina Dasha Pratichirdashodiichirdashordhvaastebhyo Namaste No Mridayantu Te Yam Dvishhmo Yashcha No Dveshhti Tam Vo Jambhe Dadhami
Tryambakam Yajamahe Sugandhim Pushhtivardhanam
Urvarukamiva Bandhananmrity Rmukshiya Maamritath
Yo Rudro Agnau Yo Apsu Ya Oshhadhishhu
Yo Rudro Vishva Bhuvanaaavivesha Tasmai Rudraya Namo Astu
Tamushhtuhi Yah Svishhuh Sudhanva Yo Vishvasya Kshayati Bheshhajasya Yakshvamahe Saumanasaya Rudram Nabhobhi Rdevamasuram Duvasya
Ayam Me Hasto Bhagavanayam Me Bhagavattarah
Ayam Me Vishva Bheshhajoaya Shivabhimarshanah
Ye Te Sahasramayutam Pasha Mrityo Martyaya Hantave
Tanh Yagyasya Mayaya Sarvanava Yajamahe.
Mrityave Svaha Mrityave Svaha
Om Namo Bhagavate Rudraya. Vishhnave Mrityurme Pahi
Prananam Granthirasi Rudro Ma Vishantakah
Tenannenapyayasva Sadashivoham
Om Shanti Shanti Shanti
Chamakam (Yajur-Veda Chapter 18)
Om Agnaavishhnuu Sajoshhasemaa Vardhantu Vaam Girah Dyumnairvaajebhiraagatamh
Vaajashcha Me Prasavashcha Me Prayatishcha Me
Prasitishcha Me Dhiitishcha Me Kratushcha Me
Svarashcha Me Shlokashcha Me Shraavashcha Me
Shrutishcha Me Jyotishcha Me Suvashcha Me
Praanashcha Me Apaanashcha Me Vyaanashcha Me
Asushcha Me Chittam Cha Ma Aadhiitam Cha Me
Vaakcha Me Manashcha Me Chakshushcha Me
Shrotram Cha Me Dakshashcha Me Balam Cha Ma Ojashcha Me
Sahashcha Ma Aayushcha Me Jaraa Cha Ma Aatmaa Cha Me
Tanuushcha Me Sharma Cha Me Varma Cha Me
Angaani Cha Me Asthaani Cha Me Paruushhi Cha Me Shariiraani Cha Me
Jyaishhthyam Cha Ma Aadhipathyam Cha Me Manyushcha Me
Bhaamashcha Meamashcha Meambhashcha Me
Jemaa Cha Me Mahimaa Cha Me Varimaa Cha Me
Prathimaa Cha Me Varshhmaa Cha Me Draaghuyaa Cha Me
Vriddham Cha Me Vriddhishcha Me Satyam Cha Me
Shraddhaa Cha Me Jagachcha Me Dhanam Cha Me
Vashashcha Me Tvishhishcha Me Kriidaa Cha Me
Modashcha Me Jaatam Cha Me Janishhyamaanam Cha Me
Suuktam Cha Me Sukritam Cha Me Vittam Cha Me
Vedyam Cha Me Bhuutam Cha Me Bhavishhyachcha Me
Sugam Cha Me Supatham Cha Ma Riddham Cha Ma Riddhishcha Me
Kliptam Cha Me Kliptishcha Me Matishcha Me Sumatishcha Me
Shancha Me Mayashcha Me Priyam Cha Menukaamashcha Me
Kaamashcha Me Saumanasashcha Me Bhadram Cha Me
Shreyashcha Me Vasyashcha Me Yashashcha Me
Bhagashcha Me Dravinam Cha Me Yantaa Cha Me
Dhartaa Cha Me Kshemashcha Me Dhritishcha Me
Vishvam Cha Me Mahashcha Me Samvichcha Me
Gyaatram Cha Me Suushcha Me Prasuushcha Me
Siiram Cha Me Layashcha Ma Ritam Cha Me
Amritam Cha Meayakshmam Cha Meanaamayachcha Me
Jiivaatushcha Me Diirghaayutvam Cha Meanamitram Cha Me
Abhayam Cha Me Sugam Cha Me Shayanam Cha Me
Suushhaa Cha Me Sudinam Cha Me
Uurkcha Me Suunritaa Cha Me Payashcha Me
Rasashcha Me Ghritam Cha Me Madhu Cha Me
Sagdhishcha Me Sapiitishcha Me Krishhishcha Me
Vrishhtishcha Me Jaitram Cha Ma Audbhidyam Cha Me
Rayishcha Me Raayashcha Me Pushhtam Cha Me
Pushhtishcha Me Vibhu Cha Me Prabhu Cha Me
Bahu Cha Me Bhuuyashcha Me Puurnam Cha Me
Puurnataram Cha Me Akshitishcha Me Kuuyavaashcha Me
Annam Cha Meakshuchcha Me Vriihiyashcha Me
Yavaashcha Me Maashhaashcha Me Tilaashcha Me
Mudgaashcha Me Khalvaashcha Me Godhuumaashcha Me
Masuraashcha Me Priyamgavashcha Meanavashcha Me
Shyaamaakaashcha Me Nivaaraashcha Me
Ashmaa Cha Me Mrittikaa Cha Me Girayashcha Me
Parvataashcha Me Sikataashcha Me Vanaspatayashcha Me
Hiranyam Cha Me Ayashcha Me Siisam Cha Me
Trapushcha Me Shyaamam Cha Me Loham Cha Me
Agnishcha Ma Aapashcha Me Viirudhashcha Ma Oshhadhayashcha Me Krishhtapachyam Cha Me Akrishhtapachyam Cha Me Graamyaashcha Me Pashava Aaranyaashcha Yagyena Kalpantaam
Vittam Cha Me Vittishcha Me Bhuutam Cha Me Bhuutishcha Me
Vasu Cha Me Vasatishcha Me Karma Cha Me
Shaktishcha Me Arthashcha Ma Emashcha Ma Itishcha Me Gatishcha Me
Agnishcha Ma Indrashcha Me Somashcha Ma Indrashcha Me
Savitaa Cha Ma Indrashcha Me Sarasvatii Cha Ma Indrashcha Me
Puushhaa Cha Ma Indrashcha Me Brihaspatishcha Ma Indrashcha Me
Mitrashcha Ma Indrashcha Me Varunashcha Ma Indrashcha Me
Tvashhtaa Cha Ma Indrashcha Me Dhaataa Cha Ma Indrashcha Me
Vishhnushcha Ma Indrashcha Meashvinau Cha Ma Indrashcha Me
Marutashcha Ma Indrashcha Me Vishve Cha Me Devaa Indrashcha Me
Prithivii Cha Ma Indrashcha Meantariiksham Cha Ma Indrashcha Me
Dyaushcha Ma Indrashcha Me Dishashcha Ma Indrashcha Me
Muurdhaa Cha Ma Indrashcha Me Prajaapatishcha Ma Indrashcha Me
Ashushcha Me Rashmishcha Meadaabhyashcha Me
Adhipatishcha Ma Upaashushcha Me
Antaryaamashcha Ma Aindravaayashcha Me
Maitraavarunashcha Ma Aashvinashcha Me
Pratipasthaanashcha Me Shukrashcha Me
Manthii Cha Ma Aagrayanashcha Me
Vaishvadevashcha Me Dhruvashcha Me
Vaishvaanarashcha Ma Ritugraahaashcha Me
Atigraahyaashcha Ma Aindraagnashcha Me
Vaishvadevaashcha Me Marutvatiiyaashcha Me
Maahendrashcha Ma Aadityashcha Me
Saavitrashcha Me Saarasvatashcha Me
Paushhnashcha Me Paatniivatashcha Me Haariyojanashcha Me
Idhmashcha Me Barhishcha Me Vedishcha Me
Dhishhniyaashcha Me Sruchashcha Me Chamasaashcha Me
Graavaanashcha Me Svaravashcha Ma Uparavaashcha Me
Adhishhavane Cha Me Dronakalashashcha Me Vaayavyaani Cha Me Puutabhrichcha Me Aadhavaniiyashcha Ma Aagniidhram Cha Me
Havirdhaanam Cha Me Grihaashcha Me
Sadashcha Me Purodaashaashcha Me
Pachataashcha Me Avabhrithashcha Me Svagaakaarashcha Me
Agnishcha Me Dharmashcha Mearkashcha Me
Suuryashcha Me Praanashcha Meashvamedhashcha Me
Prithivii Cha Meditishcha Me Ditishcha Me
Dyaushcha Me Shakkvariirangulayo Dishashcha Me
Yagyena Kalpantaam Rikcha Me Saama Cha Me Stomashcha Me
Yajushcha Me Diikshaa Cha Me Tapashcha Ma Ritushcha Me
Vratam Cha Me Ahoraatrayorvrishhtyaa Brihadrathantare Cha Me
Yagyena Kalpetaamh
Garbhaashcha Me Vatsaashcha Me Travishcha Me
Travii Cha Me Dityavaath Cha Me Dityauhii Cha Me
Pajnchaavishcha Me Pajnchaavii Cha Me Trivatsashcha Me
Trivatsaa Cha Me Turyavaath Cha Me Turyauhii Cha Me
Pashhthavaath Cha Me Pashhthauhii Cha Ma Ukshaa Cha Me
Vashaa Cha Ma Rishhabhashcha Me Vehashcha Me Anadvaajncha Me
Dhenushcha Ma Aayuryagyena Kalpataam Praano Yagyena Kalpataamapaano Yagyena Kalpataam Vyaano Yagyena Kalpataam Chakshuryagyena Kalpataam Shrotram Yagyena Kalpataam Mano Yagyena Kalpataam Vaagyagyena Kalpataam Aatmaa Yagyena Kalpataam Yagyo Yagyena Kalpataamh
Ekaa Cha Me Tisrashcha Me Pajncha Cha Me Sapta Cha Me Nava Cha Ma Ekadasha Cha Me Trayodasha Cha Me Pamchadasha Cha Me Saptadasha Cha Me
Navadasha Cha Ma Eka Vishatishcha Me Trayovishatishcha Me
Pamchavishatishcha Me Saptavishatishcha Me Navavishatishcha Ma
Ekatrishachcha Me Trayastrishachcha Me Chatasrashcha Me
Ashhtau Cha Me Dvaadasha Cha Me Shhodasha Cha Me
Vishatishcha Me Chaturvishatishcha Meashhtaavishatishcha Me
Vaatrishachcha Me Shhattrishachcha Me Chatvarishachcha Me
Chatushchatvaarishachcha Meashhtaachatvaarishachcha Me
Vaajashcha Prasavashchaapijashcha Kratushcha Suvashcha Muurdhaa Cha
Vyashniyashcha Antyaayanashcha Antyashcha Bhauvanashcha
Bhuvanashchaadhipatishcha
Chamakam Shanti Patha
Idaa Devahuurmanuryagyaniirbrihaspatirukthaamadaani Shasishhadvishvedevaah
Suuktavaachah Prithiviimaatarmaa Maa Hisiirmadhu Manishhye Madhu Janishhye Madhu Vakshyaami Madhu Vadishhyaami Madhumatiim Devebhyo Vaachamudyaasa
Shushruushhenyaam Manushhyebhyastam Maa Devaa Avantu Shobhaayai Pitaroanumadantu
Om Shaantih Shaantih Shaantih.